----KJV:
http://sacred-texts.com/bib/kjv/index.htm----Rig Veda English:
http://sacred-texts.com/hin/rigveda/index.htm----I can't read Hebrew or Sanskrit, but I have oft argued that
the Monotheistic God of the Rigveda (
हिरण्यगर्भः) and
the God of Abraham (
אֱלהִים /
الله /
بهاء / God) are the same God, it is just that people hold differing belifes about that God, so I use the english versions of the scriptures to argue my point...
----Anyone want to tell me what they think of this theory?
----or give us some good jokes,
----
Genesis 1:2וְהָאָ֗רֶץ הָיְתָ֥ה תֹ֙הוּ֙ וָבֹ֔הוּ וְחֹ֖שֶׁךְ עַל־פְּנֵ֣י תְה֑וֹם וְר֣וּחַ אֱלֹהִ֔ים מְרַחֶ֖פֶת עַל־פְּנֵ֥י הַמָּֽיִם׃
----
Daniel 11:36וְעָשָׂ֨ה כִרְצוֹנ֜וֹ הַמֶּ֗לֶךְ וְיִתְרוֹמֵ֤ם וְיִתְגַּדֵּל֙ עַל־כָּל־אֵ֔ל וְעַל֙ אֵ֣ל אֵלִ֔ים יְדַבֵּ֖ר נִפְלָא֑וֹת וְהִצְלִ֙יחַ֙ עַד־כָּ֣לָה זַ֔עַם כִּ֥י נֶחֱרָצָ֖ה נֶעֱשָֽׂתָה׃
----
Rigveda 10:129नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत |
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम ||
न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः |
आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास ||
तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम |
तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम ||
कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत |
सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा ||
तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत |
रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात ||
को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः |
अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव ||
इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न |
यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद ||
----
Rigveda 10:121हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत |
स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम ||
य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः |
यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम ||
यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव |
य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ||
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः |
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम ||
येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः |
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम ||
यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने |
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम ||
आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम |
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम ||
यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम |
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम ||
मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान |
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ||
परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव |
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम ||